List of suktas and stutis
This article does not cite any sources.(February 2013) |
This article contains a list of Hindu hymns, known as suktas, stotras or stutis.
SūktasEdit
Main SūktasEdit
This article may require cleanup to meet Bharatpedia's quality standards. The specific problem is: It might be easier if we arrange them alphabetically so the same sukta with a slightly different spelling is not repeated (September 2018) |
- Agni Sūktam
- Ā no Bhadrāh Sūktam
- Oshadhi Sūktam
- Kumāra Sūktam
- Ganapati Sūktam / Ganesha Sūktam
- Gostha Sūktam
- Gosamūha Sūktam
- Trisuparna Sūktam
- Durga Sūktam
- Tantroktadevi Sūktam
- Devī Sūktam
- Dhruva Sūktam
- Navagraha Sūktam
- Nashta Dravya Prapti Sūktam
- Nakshatra Suktam
- Nārāyaṇa Sūktam
- Nasadiya Sūktam
- Pavamana Sūktam
- Pitru Sūktam
- Puruṣa Sūktam
- Krityapaharana Sūktam / Bagalamukhi Sūktam
- Brahmanaspati Sūktam
- Bhagya Sūktam / Pratah Sūktam
- Pṛithvī Sūktam / Bhumi Sūktam
- Manyu Sūktam
- Medha Sūktam
- Rakshoghna Sūktam
- Ratri Sūktam
- Rashtra Sūktam
- Lakshmi Sūktam
- Varuna Sūktam
- Vastu Sūktam
- Vishwakarma Sūktam
- Vishnu Sūktam
- Śrī Sūktam
- Shraddha Sūktam
- Samvada Sūktam / Akhyana Sūktam
- Samjnana Sūktam
- Sarasvatī Sūktam
- Sarpa Sūktam
- Surya Sūktam / Saura Sūktam
- Svasti Sūktam
- Hanumana Sūktam
- Hiranyagarbha Sūktam
Other SūktasEdit
- Aghamarshana Sūktam
- Aksha Kitana Ninda Sūktam (RV X.34)
- Ayushya Sūktam
- Balitha Sūktam
- Bhu Sūktam
- Brahma Sūktam
- Ekamatya Sūktam
- Go Suktam
- Mrittika Sūktam
- Mrityu Sūktam
- Mritasanjeevana Sūktam
- Nadistuti Sūktam
- Nīla Sūktam
- Parjanya Sūktam
- Rishabha Sūktam
- Roga Nivarana Sūktam
- Rudra Sūktam
- Sannyāsa Sūktam
- Shanna Sūktam
- Uttaranarayana Anuvaka
- Vāc Suktam
StutisEdit
- Vishnu stuti
- Vayu stuti
- Lakshmi stuti
- Krishna stuti
- Dashavatara stuti
- Shiva stuti
- Nakha stuti
- Durga stuti
- Nrsimha stuti
- Srinivasa stuti
- Sahasrara stuti
- Ramesha stuti
- Vyasa stuti
- Shri Rudram Chamakam
StotrasEdit
Bhagya SūktasEdit
1.Prataragnim pratarindragum havamahe pratarmitra varuna pratarasvinaa pratarbhagam Pushanam Bhramhanas patim
pratassoma muta rudragum huvema
2. Pratar jitam Bhaga mugragum Huvema vayam purtram aditeh yo vidhartaa, ardrascidyam manya manas turascit raja cidyam bhagam bhakshityaha.
3. Bhagapranetar bhagasatyaradho bhagemaam dhiyam udavadadannah, bhaga prano janaya gobhirasvair bhagapranrubhir nruvantasyama.
4. Utedanim bhagavantasyamota prapitva uta madhye anhnam utodita maghavan suryasya vayam devanagum sumatau syama
5. Bhaga eva bhagavagumastu devaastena vayam bhagavantah ssyama tam tva bhaga sarva ijjo havimi sano bhaga pura eta bhaveha.
6. Samadhvarayo ushaso namanta dadhikraveva sucaye padaya arvacinam vasuvidam bhaganno rathamivasva vajina avahantu
7. Asvavati gomatir na ushaaso viravatis sadamucchantu bhadrah ghrutam duhanaa visvatah prapina yuyam pata ssvastibhissadanah
8. Yo maagne bhaginagum santam athabhagam cikirshati abhagamagne tam kurumam agne bhaginam kuru.